07 - पाणिनीयव्याकरणम्‌ - विश्वभारती - वङ्गीयभाषा

From Samskrita Vyakaranam
08---vargasya-dhvanimudraNAni-karapatrANi-ca/07---pANiniiya-vyAkaraNam---VB---Bangla
Jump to navigation Jump to search

विश्वभारती नाम्ना विश्वविद्यालयस्य संस्कृतविभागे ये पठन्ति, तेषां कृते पाणिनीयव्याकरणवर्गः प्रवर्तमानः | अत्र वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते |

বিশ্বভারতী নামের বিশ্ববিদ্যালয়ের সংস্কৃতবিভাগে যারা পড়ে, তাদের জন্য পাণিনীয়ব্যাকরণবর্গ হয় | এখানে বর্গের রেকর্ডিং পাওয়া যায় |

VBU पानिनीय-व्याकरणाम्‌ २०२० / পানিনীয়-ব্যাকরণাম্‌ ২০২০


ध्वनिमुद्रणम्‌               ध्वनिमुद्रणम्‌              
001_dasha-dhAtu-gaNAH_+_dhAtu-gaNa-cintanam_2020-02-14 धातुगणाः + धातुगण-परिचयः
002_dasha-dhAtu-gaNAH---guNaH_+_dhAtugaNAbhyAsaH_2020-02-18 गुणः + धातुगणाभ्यासः
003_dasha-dhAtu-gaNAH---guNaH_+_dhAtugaNAbhyAsaH_2020-02-19 गुणः + धातुगणाभ्यासः
004_dasha-dhAtu-gaNAH_+_dhAtugaNAbhyAsaH_2020-02-25 गुणः + धातुगणाभ्यासः
005_Paniniiya-Sutra-Kemon-Porte-Hobe_2020-02-28 पाणिनीयं सूत्रं‌ कथं पठनीयम्
006_Paniniiya-Sutra-Kemon-Porte-Hobe - 2_2020-03-03 पाणिनीयं सूत्रं‌ कथं पठनीयम्
007_Paniniiya-Sutra-Kemon-Porte-Hobe - 3_2020-03-06 पाणिनीयं सूत्रं‌ कथं पठनीयम्
008_guNaH---sUtra-sahitA-dRuShTiH_2020-03-10 गुणः, सूत्रसहिता दृष्टिः
009_guNaH---sUtra-sahitA-dRuShTiH_2020-03-13 गुणः, सूत्रसहिता दृष्टिः
010_guNaH---sUtra-sahitA-dRuShTiH - punarAvartana_2020-03-17 गुणः, सूत्रसहिता दृष्टिः
011_guNasya sUtradvayam---dhAtvante-upadhAyAM-ca_2020-04-09 गुणः, सूत्रसहिता दृष्टिः  + उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः


ध्वनिमुद्रणम्‌               ध्वनिमुद्रणम्‌              
001_dasha-dhAtugaNAH---paricayaH_2019-04-04 1 - धातुगणाः
002_dasha-dhAtugaNAH---pratyek-dhatu-gaNer-lakshan_2019-04-011 1 - धातुगणाः
003_dasha-dhAtugaNAH---punassmaraNam_+_abhyAsaH_2019-04-18 1 - धातुगणाः + धातुगणाभ्यासः
004_dasha-dhAtugaNAH---abhyAsa_+_AloconA_2019-04-25 धातुगणाभ्यासः + धातुगणालोचना
005_kutra-guNaH-bhvAdigaNe-tudAdigaNe-api-ca-kimartham_2019-05-02 गुणः
006_pANiniiyaM-sUtraM-kathaM-paThaniiyam---1_2019-05-09 पाणिनीयं सूत्रं‌ कथं पठनीयम्
007_pANiniiyaM-sUtraM-kathaM-paThaniiyam---2_2019-05-16 पाणिनीयं सूत्रं‌ कथं पठनीयम्
008_nimittam_2019-05-23 निमित्तम्‌
009_it-sangyA-prakaraNam---paricayaH_2019-05-30 इत्‌संज्ञा-प्रकरणम्‌
010_dhAtUnAM-svaravigyAnam---padavyavasthA_2019-06-06 धातूनां स्वरविज्ञानम्‌ – पदव्यवस्था इड्‌व्यवस्था च
011_it-sangyA-prakaraNam---sapta-sUtrANI_2019-06-13 इत्‌संज्ञा-प्रकरणम्‌
012_dhAtUnAM-svaravigyAnam---iDAgma-vyavasthA_2019-06-20 धातूनां स्वरविज्ञानम्‌ – पदव्यवस्था इड्‌व्यवस्था च
013_it-sangyA-prakaraNam---ShaNNAM-sUtrANAM-parishIlanam_2019-06-27 इत्‌संज्ञा-प्रकरणम्‌
014_it-sangyA-prakaraNam---sUtra-parishIlanam_+_abhyAsaH_2019-07-05 इत्‌संज्ञा-प्रकरणम्‌
015_it-sangyA-prakaraNam---anuvRutti-parishIlanam_+_abhyAsaH_2019-07-11 इत्‌संज्ञा-प्रकरणम्‌
016_it-sangyA-prakaraNam---abhyAsaH_+_anubandhAnAM-kiM-prayojanam_2019-07-18 इत्‌संज्ञा-प्रकरणम्‌  + गुणः, सूत्रसहिता दृष्टिः
017a_guNaH---sUtra-sahita-dRuShThiH_2019-07-25 गुणः, सूत्रसहिता दृष्टिः
017b_ting-siddheH-ca-lakArANAM-ca-samagradRuShTiH_2019-07-25 तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः
018_guNaH---sUtra-sahita-dRuShThiH_2019-08-01 गुणः, सूत्रसहिता दृष्टिः
019_guNaH---sUtra-sahita-dRuShThiH-2---bhU-igantaH_+_shap-shit-ataH-sArvadhAtukaH_

+_sArvadhAtukArdhadhAtukayoH_2019-08-15

गुणः, सूत्रसहिता दृष्टिः
020_guNaH---sUtra-sahita-dRuShThiH-3---sArvadhAtukArdhadhAtukayoH_+

_yena-vidhistadantasya_+_alontasya_+_ikaH-guNavRuddhI_2019-08-22

गुणः, सूत्रसहिता दृष्टिः
021_upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH_2019-08-29 उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः
022_upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH-2---pugantalaghUpadhasya-ca_2019-09-05 उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः
023_upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH-3---pugantalaghUpadhasya-ca-

--'puganta'-iti-bhAgaH_2019-09-12

उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः
024_tudAdigaNe-guNaH-na---paricayaH_+_सार्वधातुकमपित्‌_+_क्क्ङिति च_2019-09-26 तुदादिगणे न गुणः
025_tudAdigaNe-guNaH-na---sampUrNa-pAThaH_सार्वधातुकमपित्‌_+_क्क्ङिति च_2019-10-10 तुदादिगणे न गुणः
026_guNasya-abhyAsaH_+_keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2019-10-17 गुणकार्यस्य अभ्यासः, केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
027_keShu-gaNeShu-guNaH-sambhavati-dhAtvange-2_2019-10-24 केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
028_keShu-gaNeShu-guNaH-sambhavati-dhAtvange-3_2019-10-30 केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
029_keShu-gaNeShu-guNaH-sambhavati-dhAtvange-3_2019-11-08 केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
030_keShu-gaNeShu-guNaH-sambhavati-dhAtvange-4_2019-11-14 केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
031_keShu-gaNeShu-guNaH-sambhavati-dhAtvange-5 (lesson complete)_2019-11-21 केषु गणेषु गुणः सम्भवति धात्वङ्गे ?


प्रगतवर्गः २०२०
ध्वनिमुद्रणम्‌               ध्वनिमुद्रणम्‌              
001_dhAtu-vigyAnam-02---natvam_2020-02-16 धातुविज्ञानम्‌ - २
002_sArvadhAtukalakArAH-ArdhadhAtukalakArAH_+_ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH_2020-03-15 तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः