07 - परिशिष्टम्

From Samskrita Vyakaranam
14---samAsaH/07---parishiShTam
Jump to navigation Jump to search


अष्टाध्यायां समासान्ताधिकारः ५.३.६८ इत्यस्मात् सूत्रात् आरभ्य ५.३.१६० इत्यन्तपर्यन्तम् अस्ति । अस्मिन् अधिकारे समासान्तप्रत्ययाः विधीयन्ते । एतानि सूत्राणि तद्धितस्याधिकारे सन्ति इत्यतः समासान्तप्रत्यया: तद्धितप्रत्ययाः सन्ति । एते समासान्तप्रत्ययाः समासस्य अवयवाः भवन्ति अपि च तद्धितसंज्ञकाः भवन्ति । समासान्तप्रत्ययानां योजनानन्तरं  तद्धितप्रक्रिया आश्रयणीया भवति । अनेन कारणेन एव एते समासन्तप्रत्ययाः तद्धिताधिकारे सन्ति ।


सूत्रक्रमाङ्कः सूत्रं समासान्तप्रत्ययः समासप्रकारः
५.४.६८ समासान्ताः समासान्त अधिकारसूत्रम्
.४.६९ न पूजनात्‌

अधिकारनिषेधः


.४.७० किमः क्षेपे अधिकारनिषेधः
.४.७१ नञस्तत्पुरुषात्‌ अधिकारनिषेधः
.४.७२ पथो विभाषा अधिकारस्य वैकल्पिकः निषेधः
.४.७३ बहुव्रीहौ संख्येये डजबहुगणात्‌ डच् सर्वसमासान्तप्रत्ययः
.४.७४ ऋक्पूरप्धूःपथामानक्षे सर्वसमासान्तप्रत्ययः
.४.७५ अच्‌ प्रत्यन्ववपूर्वात्‌ सामलोम्नः अच् सर्वसमासान्तप्रत्ययः
.४.७६ अक्ष्णोऽदर्शनात्‌ अच् सर्वसमासान्तप्रत्ययः
.४.७७

अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वन

डुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठी

वपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसर

जसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुष

र्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः

अच्-प्रत्ययान्त-निपातनम् सर्वसमासान्तप्रत्ययः
.४.७८ ब्रह्महस्तिभ्याम् वर्च्चसः अच् सर्वसमासान्तप्रत्ययः
.४.७९ अवसमन्धेभ्यस्तमसः अच् सर्वसमासान्तप्रत्ययः
.४.८० श्वसो वसीयःश्रेयसः अच् सर्वसमासान्तप्रत्ययः
.४.८१ अन्ववतप्ताद्रहसः अच् सर्वसमासान्तप्रत्ययः
.४.८२ प्रतेरुरसः सप्तमीस्थात्‌ अच् सर्वसमासान्तप्रत्ययः
.४.८३ अनुगवमायामे अच् सर्वसमासान्तप्रत्ययः
.४.८४ द्विस्तावा त्रिस्तावा वेदिः अच्-प्रत्ययान्त-निपातनम् सर्वसमासान्तप्रत्ययः
.४.८५ उपसर्गादध्वनः अच् सर्वसमासान्तप्रत्ययः
.४.८६ तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः अच् तत्पुरुषसमासान्तप्रत्ययः
.४.८७ अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः अच् तत्पुरुषसमासान्तप्रत्ययः
.४.८८ अह्नोऽह्न एतेभ्यः प्रकृत्यादेशः तत्पुरुषसमासान्तप्रत्ययः
.४.८९ न संख्यादेः समाहारे प्रकृत्यादेशनिषेधः तत्पुरुषसमासान्तप्रत्ययः
.४.९० उत्तमैकाभ्यां च प्रकृत्यादेशनिषेधः तत्पुरुषसमासान्तप्रत्ययः
.४.९१ राजाहस्सखिभ्यष्टच्‌ टच् तत्पुरुषसमासान्तप्रत्ययः
.४.९२ गोरतद्धितलुकि टच् तत्पुरुषसमासान्तप्रत्ययः
.४.९३ अग्राख्यायामुरसः टच् तत्पुरुषसमासान्तप्रत्ययः
.४.९४ अनोऽश्मायस्सरसाम् जातिसंज्ञयोः टच् तत्पुरुषसमासान्तप्रत्ययः
.४.९५ ग्रामकौटाभ्यां च तक्ष्णः टच् तत्पुरुषसमासान्तप्रत्ययः
.४.९६ अतेः शुनः टच् तत्पुरुषसमासान्तप्रत्ययः
.४.९७ उपमानादप्राणिषु टच् तत्पुरुषसमासान्तप्रत्ययः
.४.९८ उत्तरमृगपूर्वाच्च सक्थ्नः टच् तत्पुरुषसमासान्तप्रत्ययः
.४.९९ नावो द्विगोः टच् तत्पुरुषसमासान्तप्रत्ययः
.४.१०० अर्धाच्च टच् तत्पुरुषसमासान्तप्रत्ययः
.४.१०१ खार्याः प्राचाम् टच् तत्पुरुषसमासान्तप्रत्ययः
.४.१०२ द्वित्रिभ्यामञ्जलेः टच् तत्पुरुषसमासान्तप्रत्ययः
.४.१०३ अनसन्तान्नपुंसकाच्छन्दसि टच् तत्पुरुषसमासान्तप्रत्ययः
.४.१०४ ब्रह्मणो जानपदाख्यायाम् टच् तत्पुरुषसमासान्तप्रत्ययः
.४.१०५ कुमहद्भ्यामन्यतरस्याम्‌ टच् तत्पुरुषसमासान्तप्रत्ययः
.४.१०६ द्वन्द्वाच्चुदषहान्तात् समाहारे टच् द्वन्दसमासान्तप्रत्ययः
.४.१०७ अव्ययीभावे शरत्प्रभृतिभ्यः टच् अव्ययीभावसमासः
.४.१०८ अनश्च टच् अव्ययीभावसमासः
.४.१०९ नपुंसकादन्यतरस्याम् वैकल्पिकः टच् अव्ययीभावसमासः
.४.११० नदीपौर्णमास्याग्रहायणीभ्यः वैकल्पिकः टच् अव्ययीभावसमासः
.४.१११ झयः वैकल्पिकः टच् अव्ययीभावसमासः
.४.११२ गिरेश्च सेनकस्य वैकल्पिकः टच् अव्ययीभावसमासः
.४.११३ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच् षच् बहुव्रीहिसमासः
.४.११४ अङ्गुलेर्दारुणि षच् बहुव्रीहिसमासः
.४.११५ द्वित्रिभ्यां ष मूर्ध्नः बहुव्रीहिसमासः
.४११६ अप् पूरणीप्रमाण्योः अप् बहुव्रीहिसमासः
.४.११७ अन्तर्बहिर्भ्यां च लोम्नः अप् बहुव्रीहिसमासः
.४.११८ अञ्नासिकायाः संज्ञायां नसं चास्थूलात्‌ अच् बहुव्रीहिसमासः
.४.११९ उपसर्गाच्च अच् बहुव्रीहिसमासः
.४.१२० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः अच्-प्रत्ययान्त-निपातनम् बहुव्रीहिसमासः
.४.१२१ नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् वैकल्पिकः अच् बहुव्रीहिसमासः
.४.१२२ नित्यमसिच् प्रजामेधयोः असिच् बहुव्रीहिसमासः
.४.१२३ बहुप्रजाश्छन्दसि असिच्-प्रत्ययान्त-निपातनम् बहुव्रीहिसमासः
.४.१२४ धर्मादनिच् केवलात्‌ अनिच् बहुव्रीहिसमासः
.४.१२५ जम्भा सुहरिततृणसोमेभ्यः अनिच्-प्रत्ययान्त-निपातनम् बहुव्रीहिसमासः
.४.१२६ दक्षिणेर्मा लुब्धयोगे अनिच्-प्रत्ययान्त-निपातनम् बहुव्रीहिसमासः
.४.१२७ इच् कर्मव्यतिहारे इच् बहुव्रीहिसमासः
.४.१२८ द्विदण्ड्यादिभ्यश्च इच् बहुव्रीहिसमासः
.४.१२९ प्रसम्भ्यां जानुनोर्ज्ञुः समासान्ते आदेशः बहुव्रीहिसमासः
.४.१३० ऊर्ध्वाद्विभाषा समासान्ते वैकल्पिकः आदेशः बहुव्रीहिसमासः
.४.१३१ ऊधसोऽनङ् समासान्ते आदेशः बहुव्रीहिसमासः
.४.१३२ धनुषश्च समासान्ते आदेशः बहुव्रीहिसमासः
.४.१३३ वा संज्ञायाम् समासान्ते आदेशः बहुव्रीहिसमासः
.४.१३४ जायाया निङ् समासान्ते आदेशः बहुव्रीहिसमासः
.४.१३५ गन्धस्येदुत्पूतिसुसुरभिभ्यः समासान्ते आदेशः बहुव्रीहिसमासः
.४.१३६ अल्पाख्यायाम् समासान्ते आदेशः बहुव्रीहिसमासः
.४.१३७ उपमानाच्च समासान्ते आदेशः बहुव्रीहिसमासः
.४.१३८ पादस्य लोपोऽहस्त्यादिभ्यः समासान्ते लोपः बहुव्रीहिसमासः
.४.१३९ कुम्भपदीषु च समासान्ते लोपः बहुव्रीहिसमासः
.४.१४० संख्यासुपूर्वस्य समासान्ते लोपः बहुव्रीहिसमासः
.४.१४१ वयसि दन्तस्य दतृ समासान्ते आदेशः बहुव्रीहिसमासः
.४.१४२ छन्दसि च समासान्ते आदेशः बहुव्रीहिसमासः
.४.१४३ स्त्रियां संज्ञायाम् समासान्ते आदेशः बहुव्रीहिसमासः
.४.१४४ विभाषा श्यावारोकाभ्याम् समासान्ते आदेशः बहुव्रीहिसमासः
.४.१४५ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च समासान्ते आदेशः बहुव्रीहिसमासः
.४.१४६ ककुदस्यावस्थायां लोपः समासान्ते लोपः बहुव्रीहिसमासः
.४.१४७ त्रिककुत् पर्वते निपातनम् बहुव्रीहिसमासः
.४.१४८ उद्विभ्यां काकुदस्य समासान्ते लोपः बहुव्रीहिसमासः
.४.१४९ पूर्णाद्विभाषा समासान्ते लोपः बहुव्रीहिसमासः
.४.१५० सुहृद्दुर्हृदौ मित्रामित्रयोः निपातनम् बहुव्रीहिसमासः
.४.१५१ उरःप्रभृतिभ्यः कप्‌ कप् बहुव्रीहिसमासः
.४.१५२ इनः स्त्रियाम् कप् बहुव्रीहिसमासः
.४.१५३ नद्यृतश्च कप् बहुव्रीहिसमासः
.४.१५४ शेषाद्विभाषा वैकल्पिकः कप् बहुव्रीहिसमासः
.४.१५५ न संज्ञायाम् कप्-प्रत्ययनिषेधः बहुव्रीहिसमासः
.४.१५६ ईयसश्च कप्-प्रत्ययनिषेधः बहुव्रीहिसमासः
.४.१५७ वन्दिते भ्रातुः कप्-प्रत्ययनिषेधः बहुव्रीहिसमासः
.४.१५८ ऋतश्छन्दसि कप्-प्रत्ययनिषेधः बहुव्रीहिसमासः
.४.१५९ नाडीतन्त्र्योः स्वाङ्गे कप्-प्रत्ययनिषेधः बहुव्रीहिसमासः
.४.१६० निष्प्रवाणिश्च कप्-प्रत्ययनिषेधः बहुव्रीहिसमासः



Vidhya  March 2020